Triratnasaundaryagāthā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

triratnasaundaryagāthā

śrīgurugaṇeśāya namaḥ|


yasya prasādakiraṇaiḥ sphuritātmatattva-

ratnaprabhāparikaraprahatāndhakārāḥ|

paśyantyanāviladṛśaḥ savikāśa muccai-

stasmai namaskṛtiriyaṁ gurubhāskarāya||1||


śrīmadratnatrayākhyaṁ maha-atisukhadaṁ sarvabhūtāśrayaṁ tad

yad dāridryāndhakāraṁ kṣapayati viduṣāṁ sundarānandarūpam|

jīyāttatkṣoṇipṛṣṭhe śatamiha śaradāṁ sarvadikṣu prasarpa-

jjyotiḥ śrīpṛthvinārāyaṇakulajaladhau jātamacchidvṛttam||2||


(1)


indrātprabhutvaṁ jvalanātpratāpaṁ kopaṁ yamād vaiśravaṇācca vittam|

sṛṣṭisthitī rāmajanārdanābhyāmādāya rājñāṁ kurute śarīram||3||


nepāleśāḥ padmapāṇiśākyasiṁhasvayambhuvaḥ|

pāntu gorakṣācaleśa pṛthvīnārāyaṇānvayam|| 4||


nepāleśvaragoraṣeśvarakṛpālabdhaprasādodayaḥ

śrīgorṣādhipasāhadevanarabhūpālābhidhaḥ smābhavat|

tasyaikā mahiṣī nṛpasya śayane suṣvāpa saukhyaṁ yathā

sā svapne ravimaṇḍalaṁ grasitavatyasmīti bhartre'bravīt||5||


(2)


svāpodbodhitadoṣaroṣakupitavyājena saṁśāsitā

sāpatnyādasahiṣṇuneva rajanīṁ vyākrośatī vyatyagāt|

garbhajyeṣṭhamudasya sāśu suṣuve śrīpṛthvinārāyaṇaṁ

māsaiḥ saptabhirākhyayā samaguṇaṁ pratyakṣanārāyaṇam|| 6||


(3)


nepālaṁ vijigīṣurekagabalaṁ mudrābhirāpūritaṁ

tūṇīkṛtya mṛgaṁ yathaiva mṛgayurnirbhīḥ pratasthe mudā|

ityevaṁ śrutamanyatastadiha me sakṣipya saṁvarṇitaṁ

kiṁ nārāyaṇavarṇane trapayate yāthātmyasapādakaḥ||7||


(4)


traiśūlagaṅgāmadhikṛtya bhairavīṁ

śrīmanmahāmaṇḍapamāśrayāṇaḥ|

śrīpṛthvinārāyaṇavāsudevo

babhau nuvākoṭavitiṣṭhamānaḥ||8||


(5)


jātaḥ stanyaṁ na jagrāha kaṇṭhīravakiśorakaḥ|

cakṣurvyāpārayāmāsa kuñje kuñjaraśālini||9||


paryantabhūkharvaṭa kāṁśca jitvā

tāneva kṛtvā ṛjumārgadeśinaḥ|

senāniveśānupakalpya viṣṇu-

matyāḥ pratīre saritāṁ varāyāḥ||10||


(6)


rurodha kīrtīpuramāhavena adhomukhairūrdhvamukhaiśca bāṇaiḥ|

atyuccavaproparidhāryamāṇaiḥ pāṣāṇakoṣaiḥ paripūryamāṇam||11||


babhūva yuddhaṁ tumulaṁ tadānīmadhomukhairūrdhvamukhaiśca taistaiḥ|

saprastarodhairupari sthitānāṁ bālābalābṛddhapurogamānām|| 12||


nārācanikṣepaṇikāśmavarṣānirghaṣaṇo dūbhūtakṛpīṭayoniḥ|

tadagnipluṣṭāḥ śataśo'pi vṛkṣāḥ sthūṇāvaśeṣā bhayadāyamānāḥ|| 13||


pāṣāṇaniṣpiṣṭatanutrabhājo vīrāḥ kabandhā rudhirāktadehāḥ|

adyāpi rātrau karuṇāyamānā rudanti bandhūnanuśocayantaḥ||14||


śyenā ulūkā atha kākagṛdhradhvāṁkṣāḥ śṛgālā atha pheravaśca|

hṛṣṭāśca tuṣṭāśca bhavanti sadyo māṁsoṣṇaraktaiśca vasāvimiśraiḥ|| 15||


(7)


śūrā gopurasannikarṣamagamannāyodhanāgresarā

ye te tūrṇamamūmucannupalavarṣāghātaniṣpeṣitāḥ|

prāṇān, prastārasādbhavantyanudinaṁ saṁpīḍitāḥ prastarai-

rgāṅgeyasya śareṇa pīḍitatanuḥ seneva yaudhiṣṭhirī||16||


dṛṣṭvaibaṁ pratiyoginīṁ raṇabhavāṁ nīcaiḥ sthitāṁ svāṁ camūṁ

saṁsīdanniva vaprabhedanavidhāvastrāṇi śastrāṇyatho|

nirmātuṁ cakame dhanāni bahuśaḥ śrīpṛthvīnārāyaṇaḥ

kebhyaścid dhanavadbhya utsukatayā tadyuddhasaṁsiddhaye||17||


(8)


saṁbhūyāmātyavṛndairanujadalajitā kīrtimodena sākaṁ

śūraiḥ pārthādisaṁjñairatha ca surapratāpena kīrtipurīṣṭeḥ|

śrīdevīghāṭamāplāvya ca sapadi mahāmaṇḍapaṁ saṁviveśa

kliṣṭātmā pañcaṣābdāvadhi yudhi balavadyodhṛlopātsudīnaḥ|| 18||


(9)


śastrāṇi cāstrāṇi ca kañcukāni

vīropayogyāni paraśvadhāṁśca|

śastrīḥ śitāḥ kartarikāstathā sphyāṁ-

striśaṅku śūlānyatha bhallabāṇān|| 19||


tatrāpaśyadamedhyapuñjajanitaṁ so'ṅguṣṭhamātraṁ kṛmiṁ

bhūyobhiśca pipīlikākulaśatairāvāhyamānaṁ haṭhāt|

dantādanti pipīlikābhirasakṛddaṣṭaṁ ca ṣaṣṭhāccyutaṁ

saṁninyuśca pipīlikāḥ svavivaraṁ yatrāsti tannāyakaḥ||20||


(10)


tatsādṛśyabalābalaṁ ripukuladhvastyai viciṁtyātmanaḥ

śrīmatpṛthvinarāyaṇo nijabalaṁ sabodhayāmāsa ha|

kiṭādeva guṇaṁ pragṛhṇatha bhavanto-no kṛmiṁ paśyatha

gacchadhvaṁ punareva kīrtipurikāṁ matkīrtisaṁrakṣaṇe|| 21||


(11)


arirmitramudāsīnamabhavad bhuvanatrayam|

kīrtipurrīvanaṁ sthūṇāvaśiṣṭaṁ vīkṣya bhīruvat|| 22||


pṛthvīnārāyaṇārkaḥ prathamamiha samākramya nepālabhūmā-

vāsaptābdāhavena pratikhanitasuruṁgeṇa kīrtiṁ praviṣṭaḥ|

śrīmadvyāghre śamuddiśya ca balimadadāttatpurīvāsiloka-

cchinnaghrāṇooṣṇamāṁsaiḥ sma jayati narabhūpālajaḥ pūvajiṣṇuḥ||23||


(12)


āsaptamābdapradhanena vitiṣṭhamānaṁ

gorṣādhipaṁ sphaṭikavaddhyupadhāvaśena|

śrīvyāghrabhairavamiti praṇidhāya sarve

ninyuḥ purrīṁ praṇatipūrvamahotsavena|| 24||


uktaṁ ca


udyamaḥ sāhasaṁ dhairyaṁ balaṁ buddhiḥ parākramaḥ|

ṣaḍete yasya tiṣṭhanti tasya devo'pi śaṅkate||25||


(13)


āyodhanāgrasaravīrasurapratāpa-

sāhasya caikanayanaṁ sahasā babādhe|

jālmena kenacidiva kṣitijākucāgra-

syābādhakasya raghujena sakṛtprajasya||26||


jyeṣṭhaśukladaśamyāṁ śrīpṛthvīnārāyaṇa..... yaḥ|

senānīḥ kīrtipurajaiḥ kālopāḍeḥ nipātitaḥ||27||


tatsāhasena nṛpapṛthvinarāyaṇosā-

vāpañcamābdikanaraṁ sahasā vabādhe|

viśvāsa ghātakamiveti ca nāsikābhi-

śchinnābhirāluṭhitavittadhanena sākam||28||


(14)


saṁser-rāṇākālurāṇādalamardansahāyakaiḥ|

dalajitsāhatulārāmathāpāpārtha bhaṁḍāribhi||29||


śrīviśvanātho miśreśo raṇayajñamapūpujat|

saptāhabhāgavatavaddattasarvasvadakṣiṇam||30||


(15)


sa viśvajitamārebhe yajñaṁ sarvasvadakṣiṇam|

ādānaṁ hi visargāya satāṁ vārimucāmiva||31||


sarvasvadakṣiṇavareṇa makhena tuṣṭo

vyāghreśvaro nṛpatipṛthvinarāyaṇānām|

svedāmbunāṅgalitena kṛtābhiṣeka-

sāmrājyasiddhimadiśat paśupāśamoktrīm||32||


svapnalabdhaprasādena pṛthvīnārāyaṇena ha|

vipināni prakāśāni kriyante raghuṇā yathā||33||


lubdhenopaśayasthena dakṣiṇārurmṛgo yathā|

nirudhyate hi sahasā nepālabhuvanatrayam||34||


(16)


kabandha udajāgarīttadadhunāpi kīrtipurād

gaṇeśamupadhāvati pratibhaṭeṣu garjanniva|

gṛhītakaravālako niśi niśātahikkāravaiḥ

parasparaparāahataṁ pratininādamujjhanniva||35||


lokeśvaraṁ hayagrīvaṁ bhairavaṁ pīṭhayoginīḥ|

ānandādiṁ lokanāthaṁ karkoṭamuragādhipam||36||


yathāvidhi pūjayitvā gaṇeśānamapūpujat|

pṛthvīnārāyaṇanṛpaḥ sasnau prabhāvatījale||37||


(17)


bhuvanatritayākrāntaprakāśīkṛtavikramaḥ|

pṛthvīnārāyaṇanṛpo dhiraje vāmano yathā||38||


bhūrbhuvaḥsvarmahīpālo mallo balirivābhavat|

pādākrāntyānataśirāḥ ṣaṭpradhānaprapañcitaḥ||39||


uktaṁ ca 

rāmaḥ somaṁ papiryajñe dadirgāścakriradbhutam|

yājakān vavrirājahriḥ puṇḍarīke mahādvijān||40||


kālidāsapradhāno'tha śukrācāryavadunmanāḥ|

ka...japaḥ sūcakastu piśuno durjano'bhavat||41||


(18)


brahmaviṣṇuśivaprāyān sāktvikāṁstrīn mahīkṣitaḥ|

mallāṁstamomayān kṛtvā rajasā rañjayan prajāḥ||42||


prāsādaśikharasthānāni cūḍāratnānyapāharat|

sauvarṇāni vicitrāṇi gorṣābhūpayuyutsayā||43||


ṭaudhīdhanaprabhṛtayo bhoṭyācaurānayūyujan|

ṣaṭpradhānānumatyā hi deśopadravakārakān||44||


uktaṁ ca


yatra rājā svayaṁ cauraḥ sasainyaparivārakaḥ|

tatrāhaṁ kiṁ kariṣyāmi yatorakṣā tato bhayam||45||


pauropi cāśapattasya tvamasmān bādhase vṛthā|

pipīlikaudhavat kṣudrāṁstvamasya phalamāpnuyāḥ||46||


(19)


svadeśapathamullaṅghya yo'nyadeśamupākramet|

sa eva daṇḍanīyaḥ syāditi ghoṣamakārayat||47||


tadā rallo'bhavanmallaḥ parasparavirodhanāt|

agnido garadaścaiva śastrapāṇirdhanāpahaḥ||

kṣetradārāpahārī cātatāyī cābhavatsvayam||48||


(20)


kustrī hanti kuṭumbāni kuputreṇa hataṁ kulam|

kumantrī hanti rājānaṁ rāṣṭraṁ caureṇa hanyate||49||


(21)


mallaṁ viśvajitaṁ pramāthya nibhṛtaṁ ṣaṭkānumatyaikalo

dārānānayati  svakīyabhavanaṁ nāsākṣatiṁ nākarot|

ityevaṁ jagatītalaṁ ṣaḍadhīnaṁ tatsṛṣṭisaṁhārasaṁ-

sthityā śrīdalamarddanaṁ bubudhire dvairūpyasaṁśāntaye||50||


(22)


dalamarddananāmānaṁ narabhūpālasāhajam|

chadmanā rājyadānena lalitādhipatiṁ vyadhuḥ||51||


sa hyekaikaṁ nijagrāha praṇidhyarthaṁ sutaṁ nṛpaḥ|

mā gorṣādhipabhūpālapratyavāyodayo bhavet||52||


dalamardanasāt kṣitirbhavitrī-

tyanumatyā nṛpatirjayaprakāśaḥ|

nijabhṛtyamavāsayatsvarāṣṭrā-

ccharaṇārthī sa ca kālidāsamāgāt|| 53||


caukoṭvātāyanastho vilasati dalamarddannṛpo lokadṛṣṭa-

statkāle kālidāsaṁ parivṛtamanugai rājamārgeṣvapaśyat|

herambaṁ dakṣahaste paraśumitarake modakaṁ svāṁ ca śuṇḍāṁ

bibhrāṇaṁ taṁ nimeṣāvadhi tadanu ca sadanābhyantare soyameva||54||


(23)


sevitvā katiciddināni nijabhṛtyaḥ pādasaṁvāhakaḥ

saṁsuptaṁ nibhṛtaṁ vitarkya sahasā taṁ kālidāsaṁ kudhīḥ

tīkṣṇenāsya paraśvadhena śira āsphoṭ yāśu rājājñaye-

tyuktvā kāntipurīmagācca nṛpatistuṣṭo dadāvīpsitam||55||


(24)


śrīrājānamabhidravanti militāste ṣaṭpradhānāstvarā

kiṁ tvaṁ rajasi pratyavāyajanakaḥ kārpāsadurbhikṣakṛt|

evaṁ cedavatārayāma bhaktāmaiśvaryametat kṣama-

svotkairvāśvabhiṣecire narapatiṁ śrītejamallābhidham||56||


(25)


tatsāhasaṁ likhati pṛthvinarāyaṇeṣu

saukaryarājyakaraṇaṁ dalamardanaḥ sma|

buddhyā tadāśu praṇidhāya hṛdā suraudhān

nepālajān svaviṣayānnṛpatiḥ pratasthe|| 57||


(26)


mallo'bhūd vyājahālāhala avanipatiryo jayādiprakāśaḥ

prāstīryāśeṣaprāsādataladigutale vairidāhauṣadhāni|

gorṣābhūpālasenāparivṛḍhagaṇanākātaraḥ kāṁdiśīkaḥ

saṁbhūyāmātyavṛndairadhirajani vililye drutaṁ bhaktapuryām||58||


(27)


prāsāde tulajālaye digutale rājādhirājeśvarīṁ

draṣṭuṁ yāvadupāruhaṁśca muditāḥ pāṁḍetulārāmakāḥ|

dagdhāṅgāḥ sahasā tadauṣadhibaladvaiśvānarajvālayā

śūrāste yayuravyayaṁ vata sakhe daivī vicitrā gatiḥ||59||


kumārīpūjāvidhirmahākālasaṁhitāyām-


bhūṣaṇāni dukūlāni sindūrālaktakānapi|

kardalādarśavikhyātā tālavṛntāni potikā||


pasi(?)karmādhāracolamaṁcikā pīṭhadolikāḥ|

pañcālikā ca sacchaṅkhā pāduke kulapaṭṭike||


caṇḍātakaṁ ca saṁvyānaṁ tathodvartanabhājanam|

śayyopadhānaparyaṅkasamudgāśca prasādhanī||


pratigrāhiśvahigvelā tathā sīmantacartikā|

gorocanāmṛgamadau kapūrrakuṅkumaṁ tathā||


evamādini cānyāni yāvacchaktāni sundari|

pradātavyāni vastūni kumārī tuṣyate yathā||


yāmale'pi-


yaḥ kumārīṁ yajenmantrī sarvaparvasu sarvadā|

tenārcitā mahādevī satyaṁ satyaṁ na saṁśayaḥ||


(28)


śrīkaumārīyayātrādivasa atimahotsāhadhūpopavāsaiḥ

svasti śrīpṛthvinārāyaṇa atulalasatkīrtipuṇyoditaśrīḥ||60||


āryaiḥ prājñairdhanāḍhyairbalibhiratha mahāyantramantrauṣadhīnāṁ

paryāyajñaiśca ṣaḍbhiḥ parivṛtamaniśaṁ kālidāsapradhānaiḥ|

tejomallaṁ hi cāṇūramasuramiva saṁmardayitvā kṣaṇena

sākṣānnārāyaṇaśrīrmadhuvipinamiva praviśunmaṇ.....ram||61||


(29)


bhaktagrāmaṁ jighṛkṣustata avanipatistrīṁstrilokaikanāthān

kṛtvā kārodarīyāṁstadanu raṇajitaṁ kāśigaṁ kārayitvā|

āryātīrthākṛtāsuṁ nṛpamaparamatho tejamallaṁ vipannaṁ

kṣveḍagrastaṁ nirasyan sma jayati nṛpatiḥ pṛthvinārāyaṇākhyaḥ||62||


(30)


pṛthvīnārāyaṇārke samudayati haṭhātpaścimāśācalendrā-

daṣṭāṣṭāṣṭābhirabde gatavati vilayaṁ yānti pūrvācalendrāt|

mallakṣoṇīpakhadyotarucaya avanī sā ca nepālasaṁjñā

susthā cāste prajānāṁ manasi kutukatālhādatā mallapātāt||63||


(31)


anāḍhake'ṣṭāḍhakamannamāsīdadohane droṇaduthāvirāsīt|

śubhāmbarāṇyāśuranambare'sminnepāladeśe sati goraṣeśe||64||


śrīmacchākyamunīṁstrilokavijayānmaitreyanāthānatho

caityānstūpaviśeṣakānapi vihārasthān hanumanmukhān|

hārītīratha śītalāmatha mahākālaṁ gaṇeśaṁ kramā-

cchrīkṛṣṇaṁ harabhīmasenapramukhān bhūpo mudāpūpujat||65||


itthaṁ śrīpṛthvinārāyaṇa avanitalam ātmasātkṛtya diṣṭyā

copurgrāmasya pāṇicchidimanukurute smāparādhānurūpām|

jitvaivānāhavena kṣitimamumupayāsyannuvākoṭayātrāṁ

kaṁsaṁ jitvā ca nārāyaṇa iva mathurāṁ dṛṣṭanepālacaryaḥ||66||


(32)


anidamidamasāmprataṁ babhāṣe

nahi sitapakṣanabhomaho mahīpaḥ|

lalitapurabhavaṁ hi caityasevo-

paratajanaṁ varameva manyate sma||67||


vasantapuranāmakāvasathamājñapad bhūpatiḥ

svayaṁ sthapatināyako vividhacitraśilpodyamī|


(33)


na tastadṛgabhūddharātala aśeṣaśilpādivid

dvijaṁ sa harivaṁśakaṁ vimalaśilpabuddhyanvitam||68||


śilpaṁ śikṣayati sma śilpavidasau nepālajān puṁgavān

pāṣāṇasphaṭikāsthidantiradanāyaskāntamṛtsnādikam|

vāstūkṛtya bhuvastalaṁ śubhadine śrīpṛthvinārāyaṇo

devīghāṭamupākramatpramuditaḥ śrībhairavītuṣṭaye||69||


(34)


ramye nepāladeśe vijitasuranare pañcapīyūṣamādye

yoginyo vajrapūrvā iva varuṇasutā mādakā durvinītāḥ|

śrīguhyeśīprabhāvāadaviditavidhavā pūrvanepālapālai-

rdattāpātityadīkṣāḥ pumadhikasubalāścābalāḥ saṁramante||70||


ramye nepāladeśe nijanijabhavanadvāradeśe niṣaṇṇā

jūṭīṁ badhvā kacānāṁ sulalitavadanā bhālasindūraramyāḥ|

sīmantinyo navīnāḥ parivṛtakusumāḥ kuñcitāpāṅgabhāg..

bhāṣante baddhahastā sulalitavacasā bhāy masīyā masīyā||71||


(35)


taddeśe harasiddhinṛtyanirate nepālapīṭhottame

nānādaivatamandirotsavatare tīrthopatīrthāvṛte|

matsyendrābhidhamīnanātharathayātrā'raktalokotsave

dhanyeyaṁ lalitāpurītyakathayacchrīpṛthvinārāyaṇaḥ||72||


yaṁ viṣṇuṁ pravadanti vaiṣṇavajanāḥ śaivāḥ śivaṁ śāktikāḥ

śaktiṁ, bhāskaravandakā dinakaraṁ brahmasvarūpaṁ dvijāḥ|

matsyendraṁ munayo vadanti satataṁ lokeśvaraṁ bodhikā

anye taṁ karuṇāmayaṁ pratidinaṁ taṁ naumi lokeśvaram||73||


(36)


ṣaḍarṇairjaptaṁ yaḥ pibiti manujo dīpiniyutaṁ

subījaṁ pālāśaṁ bhavati viralaṁ tasya yaralam|

aho dhanyaṁ yāmyarkṣa śikhitithiyātrādidi....

sa lokeśo devaḥ pratidinamapāyād... naḥ||74||


śīghraṁ cākarṣateti prativadati bhṛśaṁ sārathau tadvidhijñe

haihaihaihāhahāhādhvanibhiratha diśaḥ pūritā yatprayāṇe|

rajvākarṣodyatānāṁ vadanasamuditairmeghaghoṣairivoccaiḥ

so'yaṁ śrilokanātho diśatu suraśiromaṇḍanaṁ maṁgalaṁ vaḥ||75||


(37)


bhagne yugye'pi nīcaiḥ pratisarati rathāṅge rathe vaktrite vā

susthībhūte vimānasthitapuruṣavare sārathau lagnayaṣṭau|

gajajjīmūtaghoṣadhvanibhiratha mahāḍiṁḍimairvādyamānaḥ

soyaṁ matsyendranātho diśatu suraśiromaṇḍanaṁ maṅgalaṁ vaḥ||76||


ityevaṁ lalitodbhavaṁ sukhakaraṁ yatrotsavaṁ saṁsmara-

nnakṣāṁkāṣṭaśaronmite makarasaṁkrāntau ca pauṣe kuje|

gaṅgālābhamacīkarannṛpavaraḥ śrīpṛthvinārāyaṇo

devīghāṭamahāsthale śucitale śrībhairavīpālite||77||


(38)


ityaṁ śrīpṛthvinārāyaṇanṛpacaritaṁ yaḥ śṛṇotīha bhaktyā

dāridryaṁ tasya dūraṁ nivasati duritaṁ pūrvajaṁ vai kṣiṇoti|


(39)


sa syādratnatrayāṇāmapi paramasakhaḥ kṣudrarogairvimukto

dīrghāyurbhāgyayukto nijakulasukhadaḥ sarvavargairupetaḥ||78||


||iti śrīpṛthvīnārāyaṇacaritraṁ samāptam||


tajjaḥ śrīmānmahīpaḥ kṣitipatitilakaḥ siṁhapūrvapratāpaḥ

pitrājñāpālako yo'khiladharaṇitalaṁ dyotayāmāsa nītyā|

maryādāṁ sthāpayitvā karajitavasudho rañjakaḥ paurarītyā

reje keherasiṁhābhidhahitasacivo vṛddhapaurānumantā||79||


(40)


kedārāṇāṁ turīyāṁśakamanujagṛhe śasyarājeḥ prajābhya-

statpaścāddosicā auliti caturabhidhāṁ lekhayāmāsa potām|

śrīmān siṁhapratāpaḥ sma jayati nṛpatiryadyaśo'dyāpi mūrtaṁ

varvatyevaṁ jagatsu triṣu duritaharaṁ svānnapākānudāyi||80||


(41)


kāmbojaiḥ sonumatyā nṛpatiratha mahotsāhapūrvaṁ prakṛtyā

saumyo lālāgurūṇāmanugatacarito raupyamudrānupātāt

śrīmān siṁhapratāpaḥ saha bahubhiralaṁ mallarājānuvṛttaṁ

mudrāṇāṁ raupyajānāmanucaraṇavidhiṁ kārayāmāsa dhanyaḥ||81||


tajjaḥ samrāṭ paśūnāṁ patiriva vijayī śītalāpūtanānāṁ

sārddhaikābdāya gīrvāṇayudhanṛpataye sūnave rājyabhāram|

datvā svāmītyabhikhyāṁ nṛpatiraṇabahādurasāhaḥ prapede

kṣoṇīpeśo na bhūto na bhavati na bhavettatsadṛgghorarūpaḥ||82||


(42)


bālye bāhādurasyārpitadharaṇībharo nirmamo yo vireje

kaumāre vīrayoddhāraka jitavasudhaḥ sārvabhaumo vireje|

śrīmadgīrvāṇayuddhārpitadharaṇitalo yauvane yobhireme

sārddha putreṇa bhīmārpitadharaṇibharo vārddhake yo vireme||83||


śrīmat-siṁhapratāpātmajaraṇabahādūrasāhājñayā śrī-

pṛthvīnārāyaṇasyātmajavarayuvarājena bāhādureṇa|

mūrttīkṛtyārddhanārīśvaramupari gavākṣe vicitreṣṭikābhiḥ

kāṣṭhaiḥ śrīkhaṇḍajātairgrahagaṇasahitaṁ dairgapīṭhaṁ nyadhāyi||84||


(43)


ghaṇṭāṁ divyadhunītaraṁgadhavalāṁ kailāśakūṭopamāṁ

bhūtapretapiśācaḍākabhayadadhvānaikadivyadhvanim|

sūtādyaṣṭakadhātubhirvighaṭitāmiṣṭeśvarīprītaye

śrīmatsiṁhapratāpajo raṇabahādūro'rpayad bhūpatiḥ||85||


majjāmedovasāntrīsarudhiratarasāhāriṇīnāṁ vimokṣa-

prāptyai yogādhirūḍhaṁ śarabhamukhamahābhairavaṁ nātighoram|

śrīmatsiṁhapratāpātmaja raṇabahādūrasāhakṣitīśaḥ

svārāṭtuṣṭyai sma mīmāṁsati kanakabharaṁ sīdhumāṁsādigṛdhnum||86||


(44)


mālyābājyābhidhānān vṛṣabhaparivṛḍhān pālayan śrīmahīśo

naṁdīsaṁjñān yathaiva pramathaparivṛḍhān śrīmaheśo vireje|


(45)


vaidyaiḥ sāḍhyopanāmairupakalitacikitsāvivekaḥ paśūnāṁ

karpūrailālavaṅgatvagagurusaguḍatryūṣaṇājyānnapiṇḍaiḥ||87||


vyāghrānṛkṣāṁśca kīśān gajaturagamṛgānnyaṅku gokarṇakhaḍgān

sāraṅgāṁścakravākān vakaśikhisaraṭān vartakādīn kapotān|

yatnātsaṁpālakaḥ śrīnṛpatiraṇabahādūrasāho'bhavatsmā'-

hāraistajjātiyogyairvṛkabhaṣakaśaśānākhumārjārababhrūn||88||


(46)


 almoḍhāṁ rājadhānīṁ chalabalakalanād bammasāhātsagotrā-

nmaryādīkṛtya kāntīpurata anumitiṁ krośayaṣṭiṁ cakhāna|

so'yaṁ śrīmān śubhaṁyun patiraṇabahādūrasāhaḥ pratāpī

cāturdiśyoktakīrtī raghuriva ca dilīpānvavāyapradīpaḥ||89||


vīrāmarsiṁhathāpādvayahitasacivo dhīradhīro mahātmā

pṛthvīnārāyaṇānāmiva sakalajagadvyāptakīrgyugraśīlaḥ|

yādoratnairivāmbho nidhirabhavadadhṛṣyastathā cādhigamyo-

'tyugraiḥ kāntairdharitrīpatiguṇanikareḥ sevakānāṁ sa rājā||90||


(47)


ardalīkṛtapado haripāḍeḥ kīśavatkharaṇaso vikalāsyaḥ|

svāmimānasavanāntaracārī sāḍhyavaidya iti goṣvadhipo'bhūt||91||


(48)


hayagrīvākāro nṛpagururabhūcchrīraṇabahā-

duro nirvāṇāṁśaḥ kvathitaviṣatailaḥ khalajane|

viśiṣṭānāṁ nṛṇāṁ pratidalitadāridryadurita-

stadanyūnāṁśenā'jani jagati gīrvāṇanṛpatiḥ||92||


yathā dīpāddīpo ghṛtaplutasuvarttīranusaran

didīpe tulyārciḥ kṣapayati tamopyaṁdhatamasam|

mahādīpākārānnṛparaṇabahādūrata atho

mahādīpajvālojjvalitasuyaśāḥ śrīyuvanṛpaḥ ||93||


(49)


sa vātsalyāllebhe gatavati tṛtīyebdanicaye-

'bhiṣiktaḥ sāmrājyaṁ pitṛraṇabahādūrakaragam|

sa yogīndrairlabhyaṁ paramaśivanirvāṇapadayuṅ

mahānandasvāmītyabhidhamabhajada bhūmivalaye||94||


(50)


nuvākoṭe nītvainamapi nṛpamārabdhamṛgayā-

vihāre gīrvāṇāgrimayudhanṛpaṁ kūṭasacivāḥ|

kṛpāgāraṁ nirvāṇasukhanirataṁ svāminamaho

munīṣvaṣṭābje'bde lalitapuravāstavyamadadhuḥ||95||


(51)


vidhātṛkṣmāpālairvilikhitamasatsacca niyataṁ

marau vā merau tatphalati nahi citraṁ svasamaye|


(52)


cikitsāniṣṇātaiścarakamunidhanvantarisamai-

rjagatkhyātairvaidyairna bhavati cikitsyā nṛpaprasūḥ||96||


samāṁsamīnagokulaṁ sahastraśaḥ sadakṣiṇaṁ

sabhūmikaṁ samatyajatsadharmisvīrujāṁ kṣaye|

avāhayacca kuñjarāśanacchadeṣu varṇaśaḥ

sacatvare sapīṭhake nyapāṭhayacca śāṁtikam||97||


(53)


śivālaye śavālaye digūtale talejuke

nadīṣu saṁgameṣvatho praṇālikāsu kūpake|

machindranāthamīnanāthaśākyasiṁhadhāmasu

sabhīmasenake mudā narāyaṇe sakṛṣṇake||98||


gaṇeśabhairaveṣvatho sa gopureṣu varṇaśo

vyacīkaratsvaśākhayā pratikriyāṁ sarudrikām|

sa yogiyoginīgaṇaṁ hyabhojayacca pratyahaṁ

nṛpaprasūrujāṁ kṣaye dharādhipeśayogirāṭ||99||


dākṣāyyāṇāmapurvaṁ samabhavaduditaṁ dardina khecarānāṁ

pāśairyantrālinaddhairbahuvidhibhirupāyairthathā māraṇaṁ syāt|

jīvantaṁ cānayiṣyatyatha mama yadi yastasya dāsye yatheṣṭa-

mityājñā gṛdhrabandhe samajani nṛpatisvāmināmavyalīkā||100||


(54)


gṛdhrān dagdhvābhavadatha sukhī svāmirājo mahātmā

naitādṛggṛdhrayuddhaṁ śrutiviṣayagataṁ naiva dṛṣṭaṁ kadācit|

adyāpyāste jyabhālasthalamiti kathitaṁ sthāpitā tatra vāṇī

bhūtāveśācchiśūnāṁ hitakṛtikuśalai rjñānavṛddhairvayasthaiḥ||101||


bhairaveśavadatho naravāho devarāja iva divyadṛgāsa|

pañcadhā'yudhatharānatha lokānājñapacca muditaḥ svasamīpam||102||


(55)


yatra yatra gamitā narayānā-

ttatra tatra ha dadhāra sukīrtim|

kṛtrimāṇyupavanāni paśūnā-

mīśvarāya mudito'rpayati sma||103||


gocarāṇyapi gavāmupacāra utsasarja raṇabāhadureśaḥ|

yojanāvadhi rujāmapanutyai śrotriyebhya adadācca dharitrīm||104||


karṇavīrapitṛkānanamārāttakṣati sma raṇabāhadureśaḥ|

tatra ye'pakṛtino'pasarantvityādiśad rugupavarddhitamanyuḥ||105||


(56)


svāmimanyuviniveditukāmā trīkṣaṇasya sadasīva jagāma|

martyalokamapahāya samanyuṁ svāminī kanakavatyabhidhā sā||106||


vaidyadehasadanāni didhakṣurniḥkṛpo dava ivāsa mahīpaḥ|

aupacārikavidherapacāraṁ vyādiśacchugupavarddhitamanyuḥ||107||


atyaghoravapuṣe bahu matvā kumbhasaṁjñakaśivāya nareśaḥ|

dhūpanārthakamaskarajātaṁ vyādiśacchugupavarddhitamanyuḥ||108||


paṭīranaladolvaṇairagurunābhisammiśritai-

rvicitrajalaśītalairvyajanacāmarotthānilaiḥ|

sasabhyabudhabāndhavaprakṛtisāntvasallāpanai-

rnyavāri na ca bhūpate raṇabahādurasyoṣṇatā||109||


(57)


priyāvirahajendhanā kṣitipatīndragīrvāṇyu-

ddhavikramavacomṛtairahaha siñcitasyāpi hi|

kalaṅkamiva śītagoḥ priyanicolamudbibhrataḥ

śaśāma na garīyasī raṇabahādurasyoṣṇatā||110||


kimaṅga mayi bandukaprahananāni no dīyase

sphuṭatyahaha bandukaḥ śuganalaprataptībhavan|

kimarthamidamardalīharipate viḍambena ho

priyā mama gatā kutastadanu tatra māṁ prāpaya||111||


(58)


itītthamanuśocayannahaha jātasacciccirā-

nnicolamudapāsya nirmamatayā bṛhadbhānava|

yathāgatamajāgarīdaja ivendumatyāḥ kṣaṇā-

ttadūrdhvagatimātanoduditadhīracetā vibhuḥ||112||


pratyahaṁ raṇabahādurasāhaḥ pūlacokamadhigacchati vatsāḥ|

marttyayānamadhiruhaya ca tattat kiṁ vadantyanuvicāraṇadakṣaḥ||113||


ekadā śucidine sa samutthaḥ prātareva śakunāni viditvā|

ḍhuṇḍirājanagarīmupagantuṁ dakṣiṇāṁ diśamagādupagūḍhaḥ||114||


(59)


kalau lokā duṣṭāḥ prakṛtipratikūlāḥ prakṛtayo

hyataḥ śrīviśveśaṁ śaraṇamupayāsye sukṛtaye|

purā pṛthvīnārāyaṇa iti pitustātacaraṇaḥ

sa gaṅgāmbhaḥsnāyī vidhivadatha viśveśamabhajat||115||


(60)


sa naipālīṁ bhūmiṁ yadanukṛpayā drāgadhikayā

vijityāsmatpitraṁghribhiruditametanmama matam|

iti smāran smāran nṛparaṇabahādūra agama-

nnṛpāgamyāṁ kāśīṁ kanakavatidevīvyuparamāt||116||


gate dūraṁ svāminyanu raṇabahādūranṛpatā-

vamarsiṁhāmātyātmajamaṇirasau sānujagaṇaḥ|

sa bhīmādyaḥ seno daśarathasutaṁ rāmamiva yaḥ

samudvignaḥ saumitrirabhavadatha bharttuḥ sahagatiḥ||117||


tato'neke lokāḥ samasukharatāstatparivṛḍhā-

stadāsaktā bhaktāḥ parijanaviraktā anuyayuḥ|


(61)


nuvākoṭādapyāgamayati nṛpaṁ kāntinagarīṁ

mahotsāhāraktaḥ sapadi militaḥ kūṭasacivaḥ||118||


śrīmadgīrvāṇayuddhaḥ kṣitipatitilakaḥ svāmirāje svatāte

kāśīsthe'pyaṁgavarye mahasi viruruce svāmivadrāṣṭradhūrdhṛk|

samrāṭ sāmrājyalakṣmyā ghṛtapitṛcaraṇajñopi saddharmiṇībhi-

rdevībhiḥ pālyamāno daśaśatabhujavān kārtavīryārjunarddhiḥ||119||


bālo'bālaparākramo haririva kṣoṇībhṛduddhārako

nyāyenā'hitacetasāṁ śamanavadgīrvāṇayuddhādhipaḥ|

yaḥ ṣāṇmāturavacca śaktidhṛgatho yaḥ sarvavargādhipo

yo dvaimāturavacchatakratuvadāsāhasradṛggocaraḥ||120||


(62)


ajayrekhāmātūbhramarakalikākhyātha turakī-

mukhāśceṭyo ḍākinya iva madirāmodamukharāḥ|

mahārājñīṁ kṛtvā kaṭaharavanāt kāṁtipuragāṁ

yathecchaṁ tā dauvārikavidhimakurvannṛpagṛhe||121||


(63)


śrīrājñyā rājalakṣmyā kaṭaharavipinātprākkramitvāpi yatnād

vātsalyātpālyamāno dhavaladalaśaśīvātireje vapuṣmān|

śrīmatsvāmikṣitīśābhyupagamanasamutkaṇṭhitasvāntavṛttiḥ

śrīmān gīrvāṇayuddhakṣitipatitilakaścetasā nānvamodat||122||


svasti śrītātapādāmbujasamadhigame śrīmahārājagīrvā-

ṇeśaḥ kṣetrāṇyameyānyadadatha dharādaivatebhyo'tha vidbhyaḥ|

ceṭīprāyaṁ ca rāṣṭraṁ janakaraṇabahādūrasāhaṁ vineti

smāranasmāran sma vismāpayatica sabalaṁ rājabhāraṁ babhāra||123||


(64)


uktaṁ ca bhāṣayā-

bhārādārle ta bhardā sahi pharadamahā dūniyā sab bhayāmā

paścāttāple sabaile aghi garanu pachī eka gol bol bhayāmā|

kāśīvāsī ta svāmī phiraṅisaṁga milī kyāpa garchan ghaḍarmā

bhārāle dāra rāṣī yaka mata nabhayā kyā gatī holi deś-mā||124||


khelchan rāt dīna jūvā kati kati vijayā phuktachan kohi runchan

niḥśaṁkai bāta hākchan kati ati khuśi chan kohi rāt din dhvariṁchan|

kāmkā parphāka parchana di-i pani namilī kohi sandūka bharchan

ek-le ekai thiyā sab yakabinu duniyā ḍher-prakārakā rahechan||125||


estai sūrtā lidāmā nṛpati raṇabahādūra sāheba kāśī

bastā gīrvāṇa rājā pratidivasa baṭoldā bhayā vijña josi|


(65)


logobhāgo aphāldai bahuvidha upacārle garip dūradeśī

brāhmaṇa-lo māna gardai bahuta viṣusa bhai rāja garchan ta kausī||126||


snātvā gāṅgembhasi raṇabahādūrasāho nvahaṁyuḥ

svarṇāmbhodaḥ pratidinamabhūddinakalpadrurevam|

śrīviśveśaṁ prati bahutithaṁ manyamānaḥ svadiṣṭyā

śrīmadrājarddhyu pakaraṇado'pūrvanamro nanāma||127||


gaṁgāputrairatha ca vibuddhaiḥ stūyamānaḥ samakṣaṁ

śrīviśveśo'para iva hayagrīvalabdhāvatāraḥ|

śrīmān svāmī prakṛtisubhago duṇḍirājaṁ ca lolā-

rkaṁ saṁprakramya japati muhurviśvanāthaṁ śaraṇyam||128||


(66)


kāśīsthaiścāpi phairaṅgibhirapi ca tadā svāmirājaṁ svapālyaṁ

matvā dāsāyamānairbahubhirupapadaiḥ sāntvayadbhiḥ samantāt|

naipālīyopasarpadvividharasasudhāsvādavismāpanārthaṁ

cakre sāmrājyaśobhādhikatarasubhagaṁ svāmisanmānakṛtyam||129||


vīro'marsihathāpākulamaṇirakhilaṁ taddhi tarkaṇa buddhvā

channaprāyaṁ kuśāgrāyitaśubhadhiṣaṇo bhīmasenaḥ kṣaṇena|

śrīviśveśaṁ kṣamāpyāsakṛdatikaruṇaṁ yatprasādāgrajāgrat-

pratyūhadhvastimārgo nagaramupanināya sma ha svāmirājam||130||


sāmadānavidhibhedavidhānairbhīmasena abhitaḥ spaśaśālī

kāśikāta abhiniṣkramaṇārthaṁ yogamārgamabhitaḥ sa viveda||131||


sarpharājipadavīkṛtanāmā harṣarājiviṣayīkṛtavarmā|

rakṣitākhilapariṣkṛtavartmā yogamārgamabhitaḥ sma viveda||132||


(67)


ambhodhiṁ sthalayan dharaṁ tvadharayan gartaṁ samakṣetrayan

kṣudraṁ kaṇṭakitaṁ sthalaṁ kusumayan vegaṁ śarakṣepayan|

voḍhaṁ ścāpi vivasvadaśvayadasau śrībhīmasenastvarā

ṣaḍ ghastrairvasumuṅa nināya lumaḍīdevīmupa svāminam||133||


śrīsvāmī candraṣaṣṭhāṣṭaśaśini niragātkāśikāyāḥ purīṁ svāṁ

hṛṣṭo viśveśatuṣṭyā prakṛtibhayavapuḥ kāśijān vādirājān|

jitvā haiyaṁgavīnaṁ madhuripuriva taddeśatejaśca hṛtvā

gopībhīteriva smāpasarati lumaḍīṁ bhīmasenānumantā||134||


(68)


sārddhaṁ śrīvajranāthapaṇḍitasutaiḥ śrīraṅganāthābhidhai-

rbāhādūra-yuvarājasāhanikṛtaiḥ kāśīpraviṣṭaiściram|

śrīḍillīśvavāgvilāsarasikairdāmodarai rjyotiṣai

rāśīrbhiḥ sa purodhasāṁ raṇabahādūro'viśatsvāṁ purīm||135||


(69)


svasti śrībhadrakālī lumaḍibhagavatī svāmirājaṁ svapālyaṁ

matvaivaṁ svāgatābhyudgamanasurasikevotthitā tūrṇamāsīt|

prāṁśūdañcadvicitradhvajavasanakṛtollocamullocayantī

saddhvānaiḥ kīcakānāṁ mukharitavadanā kṣemakautūhalena||136||


kādambaiḥ patrapuṣpairvikirati pavanoddhūtaśākhāvimuktai-

rlajjāpīṭhe kadambadru masurabhivane vajratuṇḍīyakṣetre|

diṣṭyā bhadraṁ mameti drumagatavayasāṁ rāvatūryapraṇādai-

rdevī śrībhadrakālī lumaḍibhagavatī vajratuṇḍīsametā||137||


(70)


capprāsīsainyamadhye vilasati nibhṛtaṁ bhīmasenānuyāyī

vīraśrīḥ svāmirājo bhujayugaladhṛtoccaṇḍaratnatsarūṇām|

niṣkośānāmasīnāṁ rucibhirupaniṣadrūṣitānekarūpāṁ

mūrti bibhratpradadhyāvajananikṛtapūrvāṁ natiṁ bhadrakālyāḥ||138||


ekāgrīkṛtya cittaṁ jalaśayanagataṁ viṣṇumudbodhya vedhā

astāvīd yoganidrāṁ madhumukhamasuraṁ caṇḍamuṇdau ca hantum|

hantuṁ pratyagramanyuṁ mahiṣamatha sasainyaṁ yatha manyuveśā-

cchrīsvāmī yogirājo lumuḍibhagavatīstotrakṛt stauti hā smā||139||


(71)


śrīgaṇeśāya namaḥ| śrīmadaṣṭamātṛbhyo namaḥ|

svastiśrībhadrakālī lumuḍibhagavatī vajratuṇḍī viśālā

brāhmyādyā mātaroṣṭau bhavaduritaharā āstha yūyaṁ kṛtajñāḥ|

nepāle puṇyabhūmau nivasatha bhagavatparṣadāṁ sevakohaṁ

maryādīkṛtya tanme prakṛtibhavabhayaṁ mocayantu prasannāḥ||140||


saṅkaṣṭotpātahantrī bhagavati bhavatī tāriṇī saṅkaṭākhyā

āmnāyeṣvapyagamyā prakṛtiṣu vidhurā nāmabhedaikagamyā|

padmasthā padmahastā'ntakaturagakaśā durgahā'riṣṭahantrī

nepāleśī pumān strī tvamasi kṛtakalidvāparatretayā yuk||141||


tvaṁ devī vajratuṇḍī tvadadhikṛtiriyaṁ bhūmiretarhi tuṇḍī-

kṣetraṁ lajjopapīṭhaṁ janayati viduṣāṁ dhīṣu lajjāṁ kukṛtye|


(72)


siddhairānītakūṭaṁ himaśikharibhavaṁ tvatkṛte hyoṣadhīnāṁ

tasmāttvāṁ vaidyarājñīṁ prakṛtibhavarujāṁ naumi mūrdhnā natena||142||


śrītuṇḍībhairavastvaṁ karakalitakapālaḥ kirīṭī ca daṇḍī

tvatpādābjaprasādādatisukhamanubhūtaṁ purā rallamallaiḥ|

adyāpi tvaṁ mahākāla saphalayati nididhyāsanāṁ putrarājye

yasmādakṣobhyamūrtiḥ kṣapayatu duritaṁ tvaṁ gatistvaṁ matirme||143||


brahmāṇīṁ kanakāvadātavadanāṁ cakrāṅgapṛṣṭhasthitāṁ

seve pustakamakṣasūtrakarakā'bhītīrdadhānāṁ karaiḥ|

cañcatkuṇḍalamaṇḍitāṁ pravilasatsarvāṅgabhūṣojjvalāṁ

brahmajñānasamādhigamyaviṣayāṁ brahmāṇi no rakṣatu||144||


(73)


māheśīṁ himakundaśaṅkhadhavalāmudyacchaśāṅkacchaviṁ

bheje gopativāhanāṁ trinayanāṁ traiguṇyasantānikām|

sṛṣṭyantasthitihetubhūtaniśitaṁ dhatte triśūlaṁ karai-

strailokyotkaṭanādanādiḍamaruṁ parśu tathā pāśakam||145||


śrīkaumāri japāprasūnarudhirābhāse paritrāhi māṁ

bhūyobhirviṣayograpannagaviṣairāghūrṇitaṁ durbhagam|

yā reje śṛṇipāśamaṇḍitakarā śaktidhvajau bibhratī

vairivrātavidāraṇaikakuśalā māyūrayānasthitā||146||


śrīviṣṇormahilāṁ dadhāmi manasā tārkṣyaṅgamāṁ trīkṣaṇāṁ

yā dhatte'rigade ca śaṅkhacaṣakau dūrvādalaśyāmalā|

bhaktyudrekajanānuvatsala asanmārgapratidhvaṁsike

bhaktānandakari bhavāni taralaṁ saṁsārapāraṁ naya||147||

(74)


śrīndrāṇī kuliśadhvajāṅkitakarā stamberamādhyāsinī

dhatte yā'tapava raṇaṁ śṛṇivaraṁ kausumbharāgacchaviḥ|

seyaṁ puṣkalabhaktimuktiphaladā śambho bhavatvambikā

kṣantavyo'sakṛdeva manturapi me dehi tvadaṅghyrālayam||148||


vārāhīṁ ghanaghorakālavadanāṁ daṁṣṭroddhṛtakṣmātallā

seve sairibhavāhanāṁ paṭuravāṁ khaḍgāṅkuśau bibhratīm|

dhatte yogramulūkhalaṁ ca muśalaṁ dorbhiścaturbhiryutā

pāyānmāṁ vikasāruṇā śikhiśikhāpiṅgorddhvakeśāmbikā||149||


śrīkālī kālarātrī kavalitacaṣakā kālavṛndābhakāyā

kaṁkālī kālakarṇī sthapuṭagataśirā muṇḍamālākulāṅgī|

yā dhatte'siṁ triśūlaṁ kuṇapahṛdi gatā pretabhūmau raṭantī

pāyātkālaughakālī phalakayutakarā kāṁdiśīkaṁ śaraṇyam||150||


(75)


siṁjannupurapādapadmayugalā karṇojjvalatkuṇḍalā

ratnālaṅkṛtibhūṣaṇā'tisubhagā trailokyasaṁrakṣiṇī|

khaḍgāmbhoruhacarmakharparadharā pañcānanādhyāsinī

dāridryānalatāpamutkṣipa jaganmātarmahālakṣmi he||151||


pīyūṣottarapātranirgatasudhādhārābhiṣekocchala-

jīvaddantyajinokṣabṛṁhitaparābhūtatrikolīravam|

vetālorasi saṁraṭantamasicarmāṅka sudhāṁśucchaṭā-

cūḍaṁ trīkṣaṇamūrddhvabarbarakacaṁ seve mahābhairavam||152|


tuṣṭāsvaṣṭasu mātṛkāsu bhavatīṣvaṣṭau mahāsiddhayo

ruṣṭāsvaṣṭasu mātṛkābhagavatīṣvaṣṭau mahābhītayaḥ|

ye śṛṇvanti paṭhanti caivamurarīkurvanti gṛhṇanti vā

teṣāṁ gītamidaṁ bhaveccirataraṁ śrīsiddhibuddhipradam||153||


(76)


ityaṣṭau mātṛkāḥ śrīlumuḍi bhagavati śrīmahākālavīra

devi śrīvajratuṇḍi prakṛtibhayahare saṁkaṭe kaṣṭahantri|

devi pratyaṅgire he bhagavati parakṛtyāvināśaikadakṣe

mā me vijñaptimetarhi kuruta ghuṇavarṇaikalakṣāṁ namo vaḥ||154||


sasacivabalavarge svasti gīrvāṇayuddhe

diśata sakalasiddhiṁ śrīmahārājarāje|

manasi ca parituṣṭe ko'rthavān ko daridra

iti bhagavati mātaḥ prārthaye bhaktimekām||155||


jaya viśvaikavandyeśa jaya nāgendrabhūṣaṇa|

jaya gaurīpate śambho jaya candrārddhaśekhara||156||


jaya koṭyarkasaṁkāśa jayānantaguṇāśraya| 

jaya rudra virūpākṣa jaya nityanirañjana||157||


(77)


jaya nātha kṛpāsindho jaya bhaktārtibhañjana|

jaya dustarasaṁsārasāgarottāraṇa prabho||158||


prasīda me mahākāla saṁsārātparikheditam|

sarvapāpakṣayaṁ kṛtvā rakṣa māṁ parameśvara||159||


tuṣṭā śrībhadrakālī lumuḍibhagavatī vajratuṇḍī viśālā

śāntā pratyaṅgirā'kṣobhyamunikṛtaśirasko mahākālavīraḥ|

hāhāhuhuninādairviyati ghanaghaṭāgarjitairdurdinotthaiḥ

svaṁ svaṁ naisargarūpaṁ danujakulavadhe svāmine yattadā'dāt||160||


dattaṁ saṁbhūya devībhirarikulavadhūbṛndavaidhavyadakṣaṁ

rūpaṁ cāstraṁ ca labdhvā nṛpatiraṇabahādūrasāhaḥ pratāpī|

doṣṇāṁ cākṣṇāṁ sahasraṁ dadhadiva kṛtavīryātmajanmeva śakra-

śchettā bhettā ripūṇāmapi balisadanādhyāśritānāṁ babhūva||161||


saudheṣu pramadāpramodhabhaṇite ṣvārabdhagītotsave-

ṣvāvikṣyan raṇabāhadūranṛpatiryadgopuraṁ prākramat|


(78)


bhūyobhiḥ puravāsinetrajanitaiharṣāśrubhiḥ sākṣatai-

rgandhaiḥ kṣemakutūhalaplutamukhairbhadrāśiṣā saṁgataḥ||162||


saudhaṁ prāpya jitaśramo raṇabahāduropi sāmarṣaṇaḥ

puṁratnānanapaṁkajaṁ sulalitaṁ jighran samāśvāsakaḥ|

devīṁ ca tripureśvarīṁ bhagavatīṁ pādābjasaṁvāhinīṁ

dṛṣṭvā manyumamūmucacca kanakāvatyutkramotthaṁ tvarā||163||


devi priye bhāmini cāruśīle diṣṭyā'bhivarddhasva dharātalesmin|

iti priyālāpanimīlitākṣaḥ premṇānubhūtaṁ nijamājagāda||164||


(79)


kauśalyeva dharāvaterdaśarathasyārundhatīvad vasi-

ṣṭhasyarṣeriva jānakī raghupatermeneva śaileśituḥ|

svāheva jvalanasya śūlina iva śrīviṣṇubhaktiḥ priyā

devī sā tripureśvarī raṇabahādūraṁ vyajijñāpayat||165||


prātīcyatattvamitabhūpagaṇān vijitya

prācyairanirjitabhuvo'pi hi sāhadeva|

kāśyāṁ vihṛtya saphalīkṛtamadya janma

kṣātraṁ namo bhagavate'mitavikramāya||166||


kroḍīkṛtya sutaṁ tato viruruce gīrvāṇayuddhaṁ nṛpaṁ

śrīsvāmī giriśo yathā gaṇapatiṁ pratyarthidāvānalaḥ|


(80)


mūlaṁ nirdahadeva kāṇḍamavitā puṣpaṁ phalaṁ bṛṁhaya-

nnāhosvinnikaṭe phalāyitatarurdūreṇa santāpadaḥ||167||


arjyālnāmakapanthaviṣṭaṣaḍakābasnyātathāpāhvayān

pāṁḍe-ityupanāmakānavitathavyaktārthaṁsaṁbhāṣiṇaḥ|

gorakṣācalanāyakasya nṛpateḥ sannītinirṇāyakān

rāṇākhyānatha boharānapi samānāyyākaronnirṇayam||168||


ye kecid vyabhicāriṇaḥ prakṛtiṣu svāmipravāsaṁ bahū-

kṛtvā mārganirodhinaḥ pratidiśaṁ ye kūṭasaṁcāriṇaḥ|

enobhirbahujanmajaiḥ pariṇatā viṇmūtrapūyākule

te cāsaṁskṛtatantubaddhakaṭayo'majjan durantāgasi||169||


(81)


cakraṁ nirmāya kāṣṭhodbhavamatha balavad yugyayantrālinaddhaṁ

grīvāsajjaṁ babandha prakṛtiṣu vidhurasyātyaho'runtudaṁ yat|

yasyaikasyāpi vāhadviṣata iva śirodhau hi nistriṁśadhārā-

pātaprāyaṁ yathā syādahaha raṇabahādūrasāhapratīpāt||170||


yā kācit pūtanābhā prakṛtiṣu vidhurā pānakaumārikākhyā

kāśīsthaṁ svāmirājaṁ vijanamuparaṭantaṁ bahu manyamānā

sārddhaṁ putreṇa vandīkṛtanijapariṣa dgardabhaṁ vāhayānā

prāleyādreḥ sutevolvaṇatapa acarattadgireḥ prasthadeśe||171||


(82)


yāstāḥ śūrpaṇakhīkṛtā raṇabahādūreṇa dauvārikāḥ

śrīrāmeṇa niśācarīva sahasā cotkṛtta nāsākacāḥ|

mūrdhnā sarjarasapradīpamadaghātsvāgonurūpaṁ tvarā

drohī śaṅkhadharo nayotpathagataśce ṭīprapañcānugaḥ||172||


evaṁ ye ya upadrutā raṇabahādūraṁ prati drohiṇa-

ste sarve'pyabhavan drutaṁ hyatithayo vaivasvatasyālaye|

ityaṁ śrīraṇabāhadūranṛpatiḥ saṁmardayitvā dviṣo

bhīmāyādiśati sma śāśvatapadaṁ prasthāpayan kāśikān||173||


adyārabhya madaṁśamarddhamapi te dattaṁ mayā satpadaṁ

maddharmārddhatanurmadīyacaraṇadhyānaikatāno yataḥ|

śrīgīrvāṇamahīpatermama sutasyākhaṇḍarāṣṭreṣu bho

mantrivyūhaśiromaṇirnṛpahitastvaṁ bhīmasenaḥ kṛtī||174||


(83)


śrīgīrvāṇamahīpatīndratilakāllabdhaprasādādhikaḥ

śrīsvāmī raṇabāhadūra raghupo laṅkāṁ yathā rakṣase|

kampūnāmasainyasaṁhatimatho saṁvyūhayitvā haṭhā-

dakṣauhiṇyupamāṁ samarpayati yattadbhīmasenāya ha|| 175||


mudrāṇāṁ pātanenā'sakṛdasakṛdabhūddhiṁgulānāṁ mahargha-

stattallekhyānukūlākṣaratatilikhane kāgadānāṁ maṣīṇām|

tattatpatreṣu mārphatsamabhidhalikhane khedatā nāsya jātā

jīyānmantrīśathāpākulamaṇiraniśaṁ bhīmaseno yaśasvī||176||


(84)


na śāstradṛṣṭyā viduṣā nṛpeṇa

vollaṅghanīyāḥ kuladeśadharmāḥ|

ityeva vijñāpakabhīmaseno

jīyācciraṁ svāmihito yaśasvī||177||


pūrvaṁ śrīsvāminā ye viluṭhitamahaso lopitārcā maheśā

hārītīśītalādyā digutalitulajābhairavakṣetrapālāḥ|

te sarve bhīmasenasya hi sacivamaṇeryuktinītiprayogāt

svāṁ svāmarcāmavāpurnṛpatiraṇabahādūravākyāhitārcāḥ||178||


(85)


ye bhūpāḥ śakrakalpāḥ pramathitapratipakṣā mahotsāhabhājo

yeṣāṁ jñānottamānāmapi sacivakulaṁ supratispaddhijīvam|

tepyājñālekhyabhūmiṁ druhiṇanarapateḥ śrīhariścandrarājā

yadvatsaṁsaktakarmāvalimiha na jahatyatra no citrametat||179||


(86)


abdhinullaṁdhayanti pratidiśamanuyāntyāruhantyadrikūṭān

kāntārāṇyāviśanti kṣititalamanugacchanti karmāṇi nūnam|

pātālaṁ cāviśantyūrmaya iva payasāṁ prāktanānāṁ ca yeṣāṁ

yāvadbhuktarna lokābhyanugamanavidhau mārgaroddhā na kaścit||180||


sā dīrghā karmavallī satatamabhinavā yā purāṇaiḥ phalaughai-

rvyāptā sāścaryarūpā satatamanugatā dehināṁ niścalā ca|

yā cākṛṣṭopaviṣṭā tadanu vighaṭitotpāṭitā moṭitā vā

naikaiḥ puṇyaiḥ susūkṣmaṁ kaṇaśa api kṛtā naiva yāti kṣayaṁ yā||181||


kānte kāye yadindurvahati ca malinaṁ doṣavimbaṁ garīyaḥ

krurākāro bhujaṅgaḥ kiraṇasujaṭilaṁ yanmaṇiṁ kṛṣṇasarpaḥ|

nānārūpaiśca kirmīracaritamaniśaṁ bhūbhṛtāṁ darśayantī

seyaṁ citrakramālīpariṇatibahulā karmanirmāṇarekhā|| 182||


(87)


citraguptaviṣayīkṛtasāro dharmarāja abhitaḥ smararāja|

bhīmasenaviṣayīkṛtabhāraḥ svāmirāja abhito'pararāja||183||


tribhuvanabhuvanodareṣu bhāvī phalati hi jantuṣu karmaṇāṁ vipākaḥ|

kva ca nṛparaṇabāhadūrasāhaḥ kva ca sahajāhitaserabāhadūraḥ||184||


snāyī gāṅgeṣu vārṣu kṣitiparaṇabahādurasāhaḥ sahāṅgaṁ

śrīmadgīrvāṇayuddhaṁ prakṛtiṣu sarale bhīmasene'rpayitvā|

dvandvatītaṁ prapede padamamalamalaṁ svāśrayasyopariṣṭāt

svāmyājñāṁ pālayitvā jayati nṛpahito bhīmaseno yaśasvī||185||


(88)


rājā pālpīyo vidursāhasera-

bāhādūrsāhopyamātyo nṛsiṁhaḥ|

dāmnaikenānītavanto niṣādai-

rullūnāste karmaṇe vai namo'stu||186||


śrīsvāmidrohiṇo ye dharaṇipaparicaryāpratīpāḥ parokṣā

ullūnāste viluṇṭhadvibhavaparijanāḥ pulkaśānītatīrthāḥ|

āsurdātyūhadākṣāyyavṛkabhaṣakagomāyusaṁvāhitāṅgāḥ

śryabde'gnyaṅgāṣṭarūpe hyahaha sukṛtino ye'vaśiṣṭāḥ kṛtajñāḥ||187||


(89)


rājñī śrīrājyalakṣmīḥ kaṭaharavipinātprākkramitvaiva pūrvaṁ

diṣṭyā lāmāgurūṇāṁ paricaraṇavaśādakṣamālāṁ japantī|

prāleyādreḥ sutevoparigaganatalātprākkramitvā hiraṁbu-

sthānādanvagyayau śrīpaśupa raṇabahādūramāsaptamāhāt||188||


gulmī janmasthalaṁ tatpatirapi janakaḥ kṣātradharmeṣu gaṇyo

yasyā bhartā ca gorṣāpatiṣu parivṛḍho mallajetuśca naptā|

nāmnā śrīrājyalakṣmīḥ kaṭaharavipinaṁ prāpya kāśīmagatvā

anvārohaccitāṁ śrīkṣitiparaṇabahādūramāsaptamāhāt||189||


(90)


itthaṁ śrīraṇabāhadūraciritaṁ saṁkṣipya saṁvarṇitaṁ

ye śṛṇvantyavadhārayanti mahasā gorakṣabhūpādbhutam|

teṣāṁ vigrahapratyavāyajanitaṁ lokeṣu saṁśāmyate|

śrīratnatrayasaṁbhavaṁ sukhakaraṁ jñānaṁ dhanaṁ jāyate||190||


iti prathamaṁ prakṛtiratnam


śrīgaṇeśāya namaḥ||


nūvākoṭavihāriṇātha mṛgayālubdhena tuṣṭena vai

sarvaṁ bhīmamayaṁ jagatkṛtavatā gīrvāṇayuddhena yā|

vīrāṇāmapi bhītidā janaraletyākhyā kṛtvā tasya yā

sa pratyagramajāgarītkṣititale pratyekatajaḥpradā||191||


(91)


śrīpṛthvinārāyaṇasāhadevanaptrātmajo dāśarathiḥ sma yena|

abhūtapūrvo niramāyi seturbhīmānumatyā'rpitasiṁhaketuḥ||192||


yatsiṁhaketorvivṛtāsyakūṭaṁ vilokya pārasthahanūmatāpi|

tṛptyai dadhikṣīraghṛtekṣuśākānyupājihīte krayikacchalena||193||


hanūmato'pīpsitamākalayya yūpasthasiṁhaḥ karamunnamayya|

kṛtārthatāṁ vedayatīva tasya siṁho hanūmānapi pānthamavyāt||194||


(92)


yatsiṁhaketormukhagopurādvai kapotapārāvatasārikādīn|

meruḥ svakūṭādiva khecaraudhānamūmucadbhūpanibaddhayūpaḥ||195||


gīrvāṇayuddhādhipadattapūjaṁ śrīsvāmigañjaṁ ramaṇīyakuñjam|

tīrapratīre saritāṁ varāyāḥ prakṣiptagulmadru mabhūribījam||196||


janāśrayaiścārutaraiḥ suramyaṁ bālābalāvṛddhajanaikagamyam|

viśālavātāyanaśālaharmyaṁ vitardiniryūhavisṛṣṭanīḍam||197||


kapotapālīpariṇaddhagopānasīvicitrīkṛtaputtalīkam|

pravāsibhirlabdhasadāvṛtīkaṁ stheyāttadābhūmikamavyalīkam||198||


(93)


ityevamāsādayadāsa bhūpo gīrvāṇayuddho nṛpamaṇḍalīśaḥ|

sa śītalācāranidarśanena śuddhāntacorī bibharāmbabhūva||199||


pataṅgamullocayadāsa bhūpo gīrvāṇayuddhaḥ sa ca bhīmasenaḥ|

svatantunā kalkavilepitena pauraṁ pataṅgaṁ gaganād babādhe||200||


sa bhīmasenena kṛtādareṇa pauraṁ pataṅgāhṛtiluptadhairyam|

vinodayan dattadhanaḥ svagehaṁ prasthāpayāmāsa nṛpaḥ sa dhanyaḥ||201||


śrīmadgīrvāṇayuddhāccyutakarakamalollocayan satpataṅgo

viṣṇornābhīsarojodbhava iva parameṣṭyantarīkṣe vireje|


(94)


sthitvā tuljālaye śrītalijusamabhidhe bhīmasenena sārddhaṁ

thāpāratnena tantugrahaṇapaṭudhiyā lakṣadṛṣṭyā nipītaḥ||202||


śrīmadgīrvāṇayuddhāgrimanṛpatiyaśaḥkṣīradhau koṭanāmā

ḍiṇḍīraḥ prādurāsīddhanumata anubhāvād yathā bhīmayatnāt|

mainākaḥ pakṣarakṣāpara iva dharaṇīpālamallapratīpād

dhvaṁsībhūtaḥ purā śrīnṛpatiraṇabahādūrajaḥ sa sma dhanyaḥ||203||


śrīgīrvāṇamahīpatirjanaralaḥ śrībhīmasenaśca tau

jāgratsvapnasuṣuptiṣu pratipadaṁ prītau jaratkāruvat|

śrīrājendramahīpatiṁ svatanujaṁ vinyasya tasyādare

śakraṁ jetumiyādabhartyabhavanaṁ yacchītalānoditaḥ|| 204||


(95)


śrīmadgīrvāṇayuddhakṣitipaparivṛḍhādantarā labdharājyaḥ

samrāḍāvirbabhūva kṣitipatitilako rājarājendrasāhaḥ|

śāke'gnyadryaṣṭarūpe paśupaticaraṇoddhū tadhūlīvitānai

rallairmallaiḥ pratiṣṭhīkṛtanṛpasadane vaijayantīṁ cakāra||205||


kṛṣṇaṁ yaśodeva rarakṣa yeyaṁ rājendrasāhaṁ kṣitipālaratnam|

seyaṁ trivargaprakṛtiḥ sudhanyā lalit-tripur-sundarikā sma reje||206||


dhanyā śrīśubhavarṇapuṣkalatayā svargāvatīrṇā śacī

devīva tripureśvarī vasumatī devī varīvarti sā|


(96)


seyaṁ śrītripureśvaraṁ raṇabahādūraprakṛtyā'rabhat

tīrthe puṇyatame saniṣkuṭamahāprāsādasatrālayam||207||


hāhāhūhupurogamāśca vasavaḥ kāṣṭhādhipāśceṣṭadā

viśvedevapurogamāśca tuṣitā ābhāsvarāḥ sānilāḥ|

sarve dasrapurogamāśca saha taiḥ śrīviśvakarmā'cirā-

cchrīmatsvāmyupaveśanārthamagamat prāsādasaṁsiddhaye||208||


evaṁ śrītripureśvarī bhagavatī nirmāpayitvādarād

devāgāramupaskareṇa sahitaṁ ghaṇṭātriśūlādibhiḥ|

tīrthaṁ kālavimocanābhidhamadhi prapyārpayacchūline

khyāto'stu tripureśvaro'yamavanau durbhikṣakaṣṭādihā||209||


(97)


śrīdevyuvāca| purāṇāntare

dhyāyennityaṁ maheśaṁ rajatagirinibhaṁ cārucandrāvataṁsaṁ

ratnākalpojjvalāṅgaṁ paraśumṛgavarābhītihastaṁ prasannam|

padmāsīnaṁ samantātstutamamaragaṇairvyāghrakṛttiṁ vasānaṁ

viśvādyaṁ viśvadandyaṁ nikhilabhayaharaṁ pañcavaktraṁ trinetram||210||


kīṭairjuṣṭamamedhyabhūpariṇataṁ vastrāñcalasparśi yat

paryuṣṭaṁ gaṇarātramāgamaniṣiddhaṁ puṣpamapyarpitam|

no jāne bhavadīyasevanavidhiṁ prāmādikaṁ kevalaṁ

bhūyastvena kṛpālunā bhagavatā kṣantavyamāgo mama||211||


yaddattaṁ bhaktipūrvaṁ kusumaphalajalaṁ gandhavastropavītaṁ

dīpaṁ naivedyamannaṁ punarapi madhuparkaṁ punaḥ pādyamardhyam|

mantreṇonādhikārṇena ca japitamaho cetasā tāmasena

tannyūnādhikyadoṣaṁ mama hara sakalaṁ tubhyamevārpayāmi||212||


(98)


dhyāyan dhyāyan dharaṇipamahaṁ cetasā nirmameṇa

pāyan pāyan caraṇajasudhāṁ karmaṇā sādareṇa|

smāran smāran sunṛtamanasā bhūtapaṁ sāhadevaṁ

bhūyo bhūyo hṛdayakamale bhāvaye'haṁ bhavantam||213||


tvamasi bhavapāvako mama kaluṣadāhakaḥ

pramathagaṇanāyako bhavajaladhitārakaḥ|

diviṣadanuṣaṅgakastvamasi harisevaka-

stvamasi haripālako vihitavidhikautukaḥ||214||


(99)


akulajanibālako nikhilayugavārddhakaḥ

sasuranararañcako vividhanidhidarśakaḥ|

avatu bhavadarbhakaṁ dharaṇipatibālakaṁ

suciratarajīvakaṁ haratu tadariṣṭakam||215||


etādṛṅmukhavādyavādanaparā hṛṣṭā pragalbhā satī

āyuḥprārthanayā cirāya nṛpate rājendrarājeśituḥ|

śiñjadbhūṣaṇakaṅkaṇādivalayottālāvarodhāvṛtā

devī śrīlalitatripur-samabhidhā śrīsundarī rājate||216||


evaṁ śrītripureśvaraṁ smarati yaḥ stoṣyatyanuṣṭhīyate

rājāmātyapurodhasāṁ hitataraḥ saṁjāyate niścitam|

stotuḥ śrotururīkṛtasya paṭhataḥ pratyūhadāvānalaṁ

rājño'gneḥ paripanthino'pyapamṛteścorācca na syādbhayam||217||


iti śrītriratnasaundaryabhāṣāyāṁ tripureśvarastutiḥ|


(100)


tarṣaṁ vinīyā rthijano'bhyupāttasatrālayo yatra sulabdhavṛttaḥ|

dadau sadāśīrvacanaṁ ca rājñe tattraipuraṁ satramiyācca sthairyam||218||


vṛddhāstapobhirvayasā ca vṛddhā jñānena vṛddhā nyavasaṁśca hṛṣṭāḥ|

yatropavāsavratinaśca dhanyāstattraipuraṁ sthairyamiyācca satram||219||


tilottamorvaśī sukeśinī ca mañjughoṣayā

ghṛtācikā ca menikā sarambhayā sahāpsarāḥ|

divāniśaṁ ca gīyate yaśastadīyamadbhutaṁ

naṭī bhaṭī surūpiṇī svahastadattatālikā||220||


(101)


rammāstambhadidhakṣuragniriva yaḥ kṣiptaḥ pradīpo'mbhisi

prāleyāṁśurivābhrajālapihitaḥ sūryaḥ śucau durdine|

gāṅgeyasya śareṇa pīḍitatanuḥ seneva yaudhiṣṭhirī

buddhiḥ sundaranandajā kṣatimagād dāridryatāpolvaṇāt||221||


iti śrītriratnasaundaryagāthāyā bhāṣāyāṁ dvitīyaṁ prakṛtiratnam|


śrīgaṇeśāya namaḥ|


āpāravāragotrāpatiṣu parivṛḍhaiḥ śrīmahārājarāja-

rājendreśapratāpairupakalitasamastarddhipauravrajeṣu|

deśeṣvārabdhapuṇyopavanavividhasaccitradevādidhāma-

svāste kāntīpurīyaṁ surapatinagarīlajjayaivāvatīrṇā||222||


(102)


yasyāścitrāṇi dhāmānyabhijanapaṭhitastotraramyāṇi hṛdyā-

nyārāmāṇi praphullairviṭapibhirabhito vāpikāpalvalaiśca|

godhāmatsyodrakūrmakṣubhitajalataraṅgaiśca padmotpalāḍhyai

reje kāntīpurīyaṁ kimu suranagarī svardhunī nandanaṁ vā||223||


yasyāṁ rambhāsadṛkṣaiḥ sarasapaṭutarai rāgiṇīnāṁ samakṣai-

rgītajñānāṁ mṛdaṅgadhvanininadasamāhūtadivyāṅganānām|

hāhāhūhūsutālaiḥ sataralacakitaṁ śrīyaśo gīyamānaṁ

śrutvā dvāḥstho hanūmān naṭati vijayate dvāḥsthitaḥ śrīhanūmān||224||


(103)


yatrāste rājarājapratinidhidhanināṁ paṇyavīthibhirārā-

jjātasparddheva kāśyā'viralajanasamutkīrṇalīlāviśālā|

devyāḥ kāśīva kālyā vilasati nitarāṁ śvetakālyāḥ pretolī

ṅetākhyā kāśivāsiddhvijamithunabhiṣagbhaṭṭavāstavyamiśrāḥ||225||


(104)


devī kāśyannapūrṇeva vilasati asantolikā yā'lakaiva

paulastyasyannāpatrauṣadhivividharasaiścoṣyalehyaiśca peyaiḥ|

bhakṣyairbhojyaiśca| khādyairvividharasarasāgrairvaṇikśālikāsu

nyastaistārāmaṭhādyairdhavalataragṛhairgopuraiḥ saudharamyaiḥ||226||


(105)


śrīkāntīnagarī sudurjayapurī saubhāgyaratnākarī

trāyastriṁśasadṛkṣadhanyanagarī saujanyaśobhākarī|

nānādaivatamandirottamavatī śrībuddhisiddhīśvarī

nānāratnasuvarṇakoṣanicayairvarvartti naipālikī||227||


nityaṁ devasabhā tathāridalane vīrā sudharmopamā

kāmye kānyasabhā suśāntasamaye śrīdharmarājī sabhā|

vīraiḥ paṇḍitatarkaśāstrakavibhirvyāpūritā sā sabhā

śrīrājendramahīpatervijayate śrībhīmasenānvitā||228||


mahācīnasīmasthitī śāntimaitrī-

supātraṁ janānandakārī guṇajñaḥ|

vaśībhūtadākṣiṇya phairaṅgināthaḥ

sa jīyācciraṁ rājarājendrasāhaḥ||229||


(106)


mānī jñānī dhanī yaḥ parapuraharaṇe skandavaddarpadarpaḥ

śrīmān rāmān sa mānnyaḥ sa hi mahimahilaścaṇḍakāṇḍaḥ paḍaṅgaḥ|

jīyātpāyāddayāvānavanivaravadhūpālane labdhalakṣmā

mūkaṁ lokaṁ sakampaṁ guṇagaṇagaṇanāpārago raṅgaraktaḥ||230||


bhītirnaśyati rājarājavijite gīrvāṇabhūmau yathā

martyāḥ santi nirākulā na jananī tato'tyajatsatkṛpām|


(107)


sevārthaṁ munayo'pi dūrayamunātīrāttapasyotsukāḥ

nandanti tripureśvarairlasadaho kṣetraṁ sadharmadhvaji||231||


yadgopurāntakagatā vanitā babhāṣe

saṁmīlya yūthaśa apatyamukhāravindam|

unnāmya paśyasi gajopari rājarājaṁ

dāridryatāpaśabhane jaladāyamānam||232||


prāsādamandirajanāśrayachau-unādi

yadyatsudhādhavalitaṁ racitaṁ sacitram|

rājendrasāhanṛpateḥ sthiratāmiyāttan-

mallapratāpanṛpaterlikhitā śileva||233||


(108)


rājā'yaṁ janatāsu meghasadṛśo vaktuṁ na śakyo mayā

megho varṣati cātakasya samaye'sau sarvadā varṣati|

megho varṣati cāmbha eva vipulaṁ yo hemaratnāmbaraṁ

meghaḥ syāmamukhaḥ pradānasamaye yo hemagaurānanaḥ ||234||


(109)


rājā dhojā bajār-yā sahaja hariharaṁ devatāvargavarlāk

mānī jñānī dhanī hāy parapuraharaṇe chākagū kaṇṭakaṁ khaḥ|

śrīrājā rājarājendra juju juga jugaṁ āyu lāyu thva yuktī

kājī sājī sajīlā madu madu madu ek he dhanī dhanya dhanye||235||


diṣṭyā'bhivarddhatuśataṁ śarado nṛpendro

yadvacca sundaraprasāda ibhendraratnam|

pṛthvīnarāyaṇamahīpavinodaśālī

gīrvāṇayuddhaparidhīkṛtajīvaratnam||236||


(110)


jyotirvidāṁ nigamakalpita eṣa panthāḥ

ṣaṣṭirdvinidhnaśaradāyuribhasya nuśca|

āyustadasya nṛpaterapi rājarāje-

ndrasyāstu bho mitha abhāṣata dṛṣṭabhūpaḥ||237||


nirvartyodvāhayātrāmatha sadṛśakulajyotsnike śrīmahiṣyau

gurvādityādiṣūccasthitaśubhadivase lagnayadvanmuhūrte|

śrīmān rājendrasāho nṛpakulatikalo'śītivasvindutulye

śrīpañcamyāṁ ca jīve nigamanigaditairudvavāhe vidhānaiḥ||238||


(111)


ḍhakkādyāṇakavādyavādanaparāstauryatrikā gāyakā

veṇudhmāḥ karatālikāḥ suvacaso gāndharvikā nāṭakāḥ|

tāṭaṅkāṁgadahārakaṅkaṇalasaccīnāṁśukottaṁsakai-

rlabdhairdikṣu vitenire nṛpapatermūrttaṁ yaśastatkṣaṇe||239||


diṣṭyā tvayā sa bhagavān nṛpatirmayāpi

dṛṣṭaḥ pureva nṛpapṛthvinarāyaṇo'yam|

itthaṁ mithaḥ prabhaṇitaṁ muditairaśīti-

varṣottaraiḥ sapalitaiḥ skhaladakṣaraughaiḥ||240||


siṁhapratāpanṛpatirbhagavān mayāpi

dṛṣṭo'valambitakarāṅgulinā janetuḥ|


(112)


varṇena puṣkaratayā vapuṣā ca tulyo

diṣṭyādya tatsutasutātmaja eṣa rājā||241||


naivā'paśyaṁ hi gīrvāṇayudhanṛpamahaṁ śītalāyāḥ pratīpā-

dābālaṁ tāmrakośīgahanamupagato bhrātṛvargeṇa sākam|

śrutvā yatkīrtimārādahaha dhṛtiharo nindamāno'smi bhāgyaṁ

diṣṭyā paśyāmi tatsūnumamumavanipaṁ rājarājendrasāham||242||


dhanyā'raṇyānyagamyā ṭhigaṇasamabhidhā vekravallīvitānā

yatrāsan śītalātīḥ śataśa atitarāṁ śītalālhāditāyām|

pratyāvṛtyāhamasyāḥ sa ca sa ca sasakhaḥ svasti gīrvāṇayuddhaṁ

diṣṭyā paśyāmi dīnānanu janitakṛpaṁ dravyavṛṣṭyāramantam||243||


(113)


svastiśrīmaṇicūḍaparvataguhāmāśritya kṛcchrādahaṁ

jīvan bhagnajanitṛmātṛsahajairunmuktajīvātukaḥ|

yoginyā aniśaṁ ca sevanavaśāt tatpūjakenaiva ya-

nnaivedyaṁ mama dīyate pratidinaṁ tenaiva jīvāmyaham||244||


śrīsaṁvadyugahastihastividhuge āṣāḍhaśukle budhe

śrīgaurīsutithau nṛpaḥ paśupateḥ sandarśanāthaṁ gataḥ|

dṛṣṭo me vasuvṛṣṭibhirbudhajanaiḥ prastūyamānaḥ śanai-

rnāgaṁ hāṭakasaṁbhavaṁ maṇigaṇaiścitraṁ śivāyārpayat||245||


(114)


sākṣānnārāyaṇāṁśaḥ paśupaticaraṇoddhūtadhūlīvitānaḥ

śrīmān rājendrasāhaḥ sapadi viruruce labdhabhargaikyabhāvaḥ|

nāste nārāyaṇacca parama atita.. prītipātraṁ paśūnāṁ

patyuḥ saṁbhūya tau dvau paśupatinṛpatī rakṣato bhūrbhuvaḥsvaḥ||246||


jyeṣṭhe māsyasite dale haritithau saṁvat ṣaḍaṣṭāṣṭabhū-

yāte kāvyadine mudā vijayate bhaktāabhidhaṁ pattanam|

śrīrājendramahīpatiḥ purabhavaiḥ svastyāśiṣā nanditaḥ

saubhikṣaṁ janatā jagāda nṛpateḥ prodyatpratāpārciṣā||247||


(115)


sthānādgaṇeśiturupākramato nṛpasyā-

ṣāḍhe kuhūyuji kuje'nhi babhūva śobhā|

no vṛṣṭamātapitamidradivākarābhyāṁ

pratyagramarddhaśaśiśekharalokadṛṣṭyā||248||


lokairitastata iti dravitaṁ nu panthāḥ

ko vā bhaviṣyati mahīpasamāgamāya|

nirgacchate punaramātyavareṇa sāka-

mutkaṇṭhayeti pratigopuramīkṣate sma||249||


prācyāmairāvatākhyaṁ diśi vidiśi babandhurdigīśāḥ karīndrā-

nāgneyyāṁ puṇḍarīkaṁ kramaśa iti gajaṁ vāmanaṁ kaumudaṁ ca|

svastiśrīrājarājendradharaṇipatibhi svastyamarsihathāpā-

patyaśribhīmadikpaiḥsahayatamatayo(?)hyekato yogapadyāt||250||


(116)


duḥśālāṁ hastiśālāṁ śithilagajaghaṭāṁ jīryamāṇāṁ viditvā

nūtnāṁ prācyāmavācyāmatha vidiśi manohāriṇīṁ stambhanaddhām|

kṛtvā lakṣmīprasādaṁ gajahavaḍaprasādaṁ ca devīprasādaṁ

krudhyanmotiprasādaṁ tadupari ca jaharveṣasajñaṁ babandha||251||


(117)


nāgā'sāvamaraprasāda iti yaḥ saundaryavīryodayai-

rdevendrebhasamaḥ suśikṣitaguṇaḥ saubhāgyaratnākaraḥ|

yaddantopari viṣṭarāsanavare sthitvā japādikriyā-

kartuḥ satpuruṣārthado vijayate bhūpālacūḍāmaṇeḥ||252||


mattebhendraikadantaḥ sa jayati nṛpatervīralakṣmīprasādo

hṛṣṭāṅgo lakṣaṇaudhairnigamanigaditairhastiratnaṁ garīyān|

dānādhyakṣastiraścāṁ svakaravigalitaiḥ svānnapiṇḍekṣadaṇḍaiḥ

poṣṭā kreṅkāravaktā suraṇitanigaḍo varṣmaṇā vindhyaśailaḥ||253||


(118)


martyānāṁ durgrahebhyo vitarati hi vimuktiṁ haṭhādvakratuṇḍo

yadbhaktyā siddhimāpustridaśamunivarā vāmadevādayaśca|

pārvatyā gaṅgayā vā gaṇayata aniśaṁ ṣaḍguṇaṁ cāgryagaṇyaṁ

taṁ vande caikadantaṁ gaṇapatimabhayaṁ kāryasiddhernidānam||254||


vīro lakṣmīprasādo madayati ca muhuḥ stambhamālambate'ho

vakti kreṁ kreṁ kimārājjanaralasacivaṁ vīkṣya rājendrarājam|

stambhaṁ prakramya śabdāyitanijanigaḍaḥ karṇatālaṁ dadāno

rājanmāṁ jetumāyātviti gaganatalādabhrahastīti buddhyā||255||


(119)


bhūyo bhūyaśca sasnau ghaṭagalitajale śīkaraṁ gaṇḍuṣotthaṁ

projjhan prānteṣu bhuktaṁ dharaṇipatikarāt kattṛṇaṁ kuñcarāśam|

bhuṅkte cāyācitānnaṁ tryuṣaṇamadhughṛtaṁ śālinīvāraśaṣpaṁ

rājendraṁ vāhayāno hatimiva munirāḍ vīralakṣmīprasādaḥ||256||


mallendro yo durghaṭānāṁ karīṇāṁ svasti śrīmān maṅkuṇaḥ śrīprasādaḥ|

rāhuryadvannigrahe.. candrasūryau tadvaddhastīn durvinītān pinaṣṭi||257||


(120)


svastiśrīmadrājarājendrarājño hastī jīyānmaṅkuṇaḥ śrīprasādaḥ|

yenaikenā'nekaśo vanyanāgāḥ sāhāyyenānīyate rājaveśma||258||


śrīrājendramahīpatirvijayate śrīmaṅkuṇāṅgasthitaḥ

sākṣāt pṛthvinarāyaṇaḥ prathamataḥ śrīsundarebhasthitaḥ|

thāpā ambarasiṁhasūnumaṇinā śrībhīmasenena ya-

śchatragrāhisukhena kāntinagare dinānukampo vibhuḥ||259||


------------------------------------------------------------------------------

niraṅkuśavisarpiṇā paramahaṁsavacchyāmala-

gajena pariśikṣitaśamadamanidhidhyāsanaṁ|

samīraṇanirodhanaṁ narepatīndrasevā kṛtā

mṛdāharaṇaśīlitaḥ paramahaṁsanāgo'tyagāt||


(121)


pṛthvīnārāyaṇena prathamamatiruṣā proṣitā kīrtinārī

sāpatnyātsātiruṣṭā'dhidiśamanugatā pāṁśulevotpathasthā|

sāraṇyānīṁ praviṣṭā davadahanamadhāvacchucā sā ca vātai-

rnītā dhūmairdvipānāṁ kulamabhavadaraṇyānijaṁ dhūmravarṇam||


adyaitaddhastivṛnde dhavalimagajarāḍeka uccairvapuṣmān

śrīmadrājendrarājaṁ sacivakulamaṇiṁ bhīmasenaṁ niṣevya|

varṇaṁ svaṁ dhūmaliptaṁ kṣapayitumiva sa tryūṣaṇājātikoṣā-

jyājājībhṛṣṭamattuṁ śaraṇadamagamanmātharav-siṁhasārthaḥ||


(122)


no manye dṛḍhabandhanakṣatamidaṁ naivāṅkuśodghāṭanaṁ

skandhārohaṇatāḍanātparibhavaṁ naivānyadeśāgamam|

cintā me janayanti cetasi yathā smṛtvā svayūthaṁ vane

siṁhatrāsitabhīrubhīrukarabhā yāsyanti kasyāśrayam||


yadetadativistṛtaṁ bhavatu rājarājendra bho

jalasthalavanāntare viharataḥ sabhīmasya te|

vinaiva karaṇaṁ kareṇuriha rūpamāsādhyate

manīṣigaṇasammataṁ varadarājasūtre hitam||


karṇau naiṣa dadhāti naiṣa viṣayo vāhasya dohasya vā

tṛptirnāsya mahodarasya bahubhirvaśaiḥ palālairapi|


(123)


ataḥ paramaśvaratnaṁ likhyate|


sauvaśve dharaṇīpatau kimu śacībhartā spṛhāṁ nācare-

dājāneyaśatākule pavanavegoccaiḥśravāḥ kevalaḥ|

vānāyūdbhavapārasīkajahayaiḥ kāmbojibhirvāhlikai-

hreṣāskanditavalgitairanudinaṁ merurbanībhramyate||260||


utplutyotplutya vegād dharaṇipatipratāpānalajvālayeva

pluṣṭāṁ nepāladhātrīmiti manasi bhavadvāhanā manyamānāḥ|

smṛtvā kṣīrābdhiśainyaṁ tripuraśivamahāsnānatoyaughamiśraṁ

vāgmatyambhaḥ pavitraṁ plavitumiva haṭhāttuṇḍikhelād dravanti||261||


hā kaṣṭaṁ kathamasya pṛṣṭhaśikhare golī samāropyate

ko gṛhṇāti kaparddakairalamiti grāmyairgajo hāsyate||


(124)


ūrddhvaṁ cādhaśca nītaṁ turagaparivṛḍhenā'munā vaktravimbaṁ

kiṁsvijjetuṁ maghono'śvamiva gaganagaṁ tarkitaṁ vimbadṛṣṭyā|

prothaṁ visphārya coccaiḥ sutaralacakitaṁ hreṣitaṁ hrāsabuddhyā

rājannoḍḍīya yātyeṣa ha ha yadi niyantā sudhīrbhīmasenaḥ||262||


rallairmallanṛpaiḥ puraikasamaye gandharvayātrā kṛtā

saivādya prativāsaraṁ ca lumuḍīśrībhadrakālīmude|

tattanmallanṛpaśriyāṁ hi śataśo drāg jitvarairbhūṣṇubhiḥ

śrīrājendradharādhipairjanaralaśrībhīmasenāñcitaiḥ||263||


mañjūṣāyāṁ prasūtidvayamatha suṣuve'raṇyavadvyāghrapatnī

puṁsaḥ patnīva hṛṣyatparijananicitā ruddhavātāyanā ca|

māṁsairbhakṣyaiśca peyairbalavadapaghanā santatī rakṣyamāṇā

dhanyā sā kāṣṭhamaṇḍe vipaṇipariṇatā bhūmipaprītipātram||264||


(125)


dhanyo rājendrasāho yadatulamahasaḥ sāttvikād vairabhāvaṁ

muktvānyonyaṁ tiraśco hayakapikariṇo gaṇḍakāḥ sairibhāśca|

sārddhaṁ vyāghreṇa yuddhāya haha visṛjatā sāmyatāmeva jagmuḥ

sāṁmukhyībhūya bhīme sthitavati janatā vairabhāvaṁ kva kuryāt||265||


śrāvaṇyāṁ pūrṇimāyāṁ śravaṇabhṛgudine siṁhage saptasaptau

śrīmatkumbheśatīrthe lalitapuri mahārājarājendrasāhaḥ|

sasnau dāriṁdryatāpāya sa raṇakuśalo dravyavarṣeṇa harṣā-

dāśīrbhirnandyamāno muditapurajanairdīrghakālaṁ sa jīyāt||266||


(126)


śrāvaṇyāṁ hastaṣaṣṭhyāṁ sitadalagabudhe ṣaḍgajāṣṭādaśābde

snāti śrīmatyagādhe maṇisarasi samaṁ mātṛbhī rājarājaḥ|

rājarddhyā pūjito'smin vitarati maṇiliṅgeśvarastatsadṛkṣā-

patyaddhirājarājāya nṛpaparibṛḍhāya kṣaradvīcihastaiḥ||267||


pratāpādhikyenodadhiśamanamāśaṅkya vasati-

sthalākāṅkṣī rājendranṛpamaviśat pītavasanaḥ|

ramā koṣaṁ vāṇīmamṛtamahirājo'simanalaḥ

pratāpaṁ vāhatvaṁ turagapatirindustu mukuṭam||268||


rājendrasya surendravikramasujanmāhaḥ sulagnaṁ yadā

saṁvat ṣaḍvasuhastibhūmirabhavaddurgotsavī saptamī|

dāridryārṇavaśoṣakaṁ trijagatāṁ śrīpṛthvinārāyaṇaḥ

sāṅgaiḥ ṣaḍbhirivānvayairavatatārāsmin mahīmaṇḍale||269||


(127)


yadvattatsamaye suśāliyavagodhūmādisasyarddhayaḥ

kaṁgūmāṣasatīnasarṣapatilekṣūṇāṁ mahāsampadaḥ|

meghāḥ kālasuvarṣiṇaśca taravo gucchaiḥ prasūnaiḥ phalai-

rāḍhyā bhūrirasapradāśca paśavaḥ santyatra janmotsave||270||


gobhūhāṭakaratnadhāturajataṁ bhūyo'pi bhūyo'nvabhū-

cchrīmatsiṁhapratāpasāhanṛpatau bhūmaṇḍalaṁ śāsati|

kārpāsairbahulībhavajjagadidaṁ maryādayā modate

tadvacchrīyuvarājajanmasudinaṁ sarvarddhibhavyārthadam||271||


yadā chaunī vṛttā kṛtaruciracitrā hariharai-

rnivāstavyā bhavyā prakṛtiparisevyā ca vibudhaiḥ|

hayānāṁ hreṣābhirvijitaghananirhrādapaṭubhi-

stadā kailāśādreḥ paribhavati tejāṁsi mahasā||272||


(128)


dhanādhīśo yakṣāpatirapi ca rājendranṛpate-

rviditvā sadbhāvaṁ mumuca iti mānaṁ svamahasām|

jitaḥ kailāso me dhavalalayanairarddhaśaśibhiḥ

sakhā me caitrādyaṁ vanamupavanaiścālakapurī||273||


(129)


pumarthaiḥ prakhyātaiścaturupanataiḥ śrīraṇabahā-

duraḥ smābhūd gorṣāpatiṣu paripūrṇaḥ kṣitipatiḥ|

tadanyūnāṁśena trijagati sa gīrvāṇanṛpati-

stadṛddhyā pūrṇaśrīriha jagati rājendranṛpatiḥ||274||


(130)


sattvarddhyā bhrājamāno jayati narapatiḥ śrīmahārājarāje-

ndro'yaṁ saṁpālyamāno lalitatripurasundaryadhiṣṭhātṛlakṣmyā|

thāpāhīreṇa bhīmena sa jaṭharakulenātigopāyiṁto'sau

diṣṭyā jīvyānnarendraḥ śatamiha śaradāṁ śrīsurendreṇa sākam||275||


āpārāvāragotrāpatiṣu parivṛḍhaśrīmahārājasāha-

pṛthvīnārāyaṇānāṁ jitasakalajaganmallabhūmīpatīnām|

naptāraḥ pañcamāstepyaviratamavanīpālanāyāsakheda-

dvandvairnirmuktacitāḥ samasukhanicitāḥ śrīsamṛddhā jayantu||276||


saundarye madanaḥ prasannavadano nītyā prajārañjanaḥ

śatrūṇāṁ śamanaḥ khalaudhadamano gīrvāṇahṛnnandanaḥ|

śrīḍillīśvaravīrasenakalano dāridryavidhvaṁsano

thāpābhīmabahādurārpitadhanaḥ śrīrājarājārjunaḥ||277||


(131)


pratāpajitabhāskaro vadanacandraśobhākaro

mahīpatiguṇākaraḥ svajanasaṅghadattādaraḥ|

kavivyasanatāhara kṛtasapatnacittajvaraḥ

aho raṇabahādurakṣitipatīndranapteśvaraḥ||278||


pañcānāṁ jagatībhṛtāṁ puruṣaratnānāṁ samuccāraṇā-

jjijñāsā bahuśo'nvakāri jinajenāryeṣu bhūbhṛtsu yā|

taddāridryamahārṇavaprataraṇe naukeva me jāyatāṁ

svastiśrīyuvarāḍayaṁ hi śatavarṣāyurvarīvartatām||279||


(132)

thāpāvaṁśāliratnāvaliṣu suruciraṁ hīrakaṁ bhīmasenaṁ

yaṁ ca jyotsnottamāṅgaṁ tribhuvanavipaṇau sārthavāhairanardhyaṁ|

uddāmasthānavāmakramaviṣamamilatkūṭamānairabhedyaṁ

puṇyaślokāvatāraṁ janaralasacivaṁ pāntu matsyendrakeśāḥ||


(133)


kadācana purāpi no kṛtayugādijād bhūpateḥ

svakīyapathamutsṛjannaṭati yātrayā'nyatra yaḥ|

pracaṇḍaśivabhairavaḥ śikharisaṁjñapūrakṣakaḥ

sa kāntipuramabhyayājjanasahasravismāpakaḥ ||280||


(134)


yathāgatamajīgamaddhanumadādyakaṁ dvārakaṁ

sa tatra pratihārakaiḥ sapadi kāñcu kīyādibhiḥ|

dharāpativacomṛtaiḥ kṛtavicitrapūjāvidhi-

rnabhasyasitadharmarāṭ-tithiśanau janairvāhitaḥ||281||


dvitīyayuvarājakaṁ pratilabhasva rājanniti

pracaṇḍaśivabhairavo nivavṛte khagendro yathā|

sarākakujapauṣamāsyaditime ca śuddhakṣaṇe

dvitīyayuvarājako hyavatatāra sallakṣaṇaḥ||282||


svāmiśrīraṇabāhadūravacasā rājyāṅgadhūrdhāraṇād

gīrvāṇāgrimayuddhavikramavibhorlabdhaprasādodayaḥ|

yatrāste diśi rājarājasacivaḥ śrībhīmasenābhidho

rājanvatyābhidhā'bhavaddigadhunā boṁkoṭaśailasthalī||283||


śivā rutamamūmucaṁstriṣu pureṣu śṛṅgāṭake

pradīptadiśi saṁmukhāḥ sukaruṇāyamānā niśi|

vasantasitapañcamībudhadine tvahirbudhnabhe

tridhāṣṭavidhuje'bdake'niśamariṣṭasaṁsūcakam||284||


(135)


mṛṣaughamiha nālikhaṁ hyananubhūtapūrvaṁ tathā

bhaviṣyamapi yatkalau vividhapratyavāyaśruteḥ|

tadeva hi kulaṁ kulaṁ nṛpatipṛthvinārāyaṇa-

kṣamājalanidhau plutaṁ śuci sadā'talasparśi yat||285||


tapovanamavīviśad raṇavahādurasvāminā-

maputraracitāvṛṣī tribhavaduḥkhasaṁhāriṇī|

maghau śravaṇame'site'ntakatithau vidhorvāsare

lalit-tripurasundarī vasuvasudvipaike'bdake||286||


iti śrītriratnasaundaryagāthāyāṁ prakṛtiratnaṁ samāptam|


(136)